B 351-2 Sārāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 351/2
Title: Sārāvalī
Dimensions: 32.5 x 12.3 cm x 119 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1721
Acc No.: NAK 4/735
Remarks:
Reel No. B 351-2 Inventory No. 63041
Title Sārāvalī
Author Śrībhṛtkalyāṇavarṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folio: 113
Size 32.5 x 12.5 cm
Folios 119
Lines per Folio 9
Foliation figure on the verso, in the upper left-hand margin and in the lower right-hand margin
Date of Copying ŚS 1721 VS 1856
Place of Deposit NAK
Accession No. 4/735
Manuscript Features
The number 74 has been mentioned twice to two successive folios.
Excerpts
Beginning
oṃ namaḥ śrīsūryyāya ||
yasyodgame jagad idaṃ pratibodham eti
madhyaṅgate prasarati prakṛtikriyāsu ||
astaṅgate svapati(!) nisvasitaikamātraṃ
(bhānu sma) eṣa jayati prakaṭaprabhāvaḥ ||
vistarakṛtāni munibhiḥ
parihṛtya purātanāni śāstrāṇi ||
horātantraracitaṃ
varāhamihireṇa saṃkṣepāt ||
rāśidaśavarggabhūpati-
yogo(!)yurddāyagodaśādīnāṃ ||
viṣayavibhāgasyaṣṭāṃ
karttuṃ na śakyate yatas tena || (fol. 1v1–4)
End
udayati vaṇigvilagne
taddreṣkāṇe sitena saṃdṛṣṭe ||
śukasārikānyaduṣṭāś
cakorahaṃsāś ca jāye(!)nte ||
siṃhodaye navāṃśe
śūkṣmāṃśeṣu sarvvavīkṣite dhīraḥ ||
kur(!)kuṭamayūratittira-
pārāvatāṃḍajādīnāṃ ||
sthirabhodaye tadaṃśe
caurasaṃyute ca dṛṣṭe vā ||
bhāgādīnām api punar
utpattiḥ pūrvvavat jñayāḥ(!) || || (fol. 119v8–10)
Colophon
iti śrībhṛtkalyāṇavarṇaviracitāyāṃ sārāvalyāṃ viyonicittādhyāyaḥ samāptaḥ || ||
śrīśāke 1721 śrīvikramasaṃvat 1856 sālamiti mārgaśila(!) śu || śubhaṃ 11 (fol. 119v10–11)
Microfilm Details
Reel No. B 351/2
Date of Filming 05-10-1972
Exposures 124
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 98v–99r and 116v–117r
Catalogued by BK/RK
Date 04-04-2008
Bibliography