B 351-2 Sārāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 351/2
Title: Sārāvalī
Dimensions: 32.5 x 12.3 cm x 119 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1721
Acc No.: NAK 4/735
Remarks:


Reel No. B 351-2 Inventory No. 63041

Title Sārāvalī

Author Śrībhṛtkalyāṇavarṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 113

Size 32.5 x 12.5 cm

Folios 119

Lines per Folio 9

Foliation figure on the verso, in the upper left-hand margin and in the lower right-hand margin

Date of Copying ŚS 1721 VS 1856

Place of Deposit NAK

Accession No. 4/735

Manuscript Features

The number 74 has been mentioned twice to two successive folios.

Excerpts

Beginning

oṃ namaḥ śrīsūryyāya ||

yasyodgame jagad idaṃ pratibodham eti

madhyaṅgate prasarati prakṛtikriyāsu ||

astaṅgate svapati(!) nisvasitaikamātraṃ

(bhānu sma) eṣa jayati prakaṭaprabhāvaḥ ||

vistarakṛtāni munibhiḥ

parihṛtya purātanāni śāstrāṇi ||

horātantraracitaṃ

varāhamihireṇa saṃkṣepāt ||

rāśidaśavarggabhūpati-

yogo(!)yurddāyagodaśādīnāṃ ||

viṣayavibhāgasyaṣṭāṃ

karttuṃ na śakyate yatas tena || (fol. 1v1–4)

End

udayati vaṇigvilagne

taddreṣkāṇe sitena saṃdṛṣṭe ||

śukasārikānyaduṣṭāś

cakorahaṃsāś ca jāye(!)nte ||

siṃhodaye navāṃśe

śūkṣmāṃśeṣu sarvvavīkṣite dhīraḥ ||

kur(!)kuṭamayūratittira-

pārāvatāṃḍajādīnāṃ ||

sthirabhodaye tadaṃśe

caurasaṃyute ca dṛṣṭe vā ||

bhāgādīnām api punar

utpattiḥ pūrvvavat jñayāḥ(!) ||     || (fol. 119v8–10)

Colophon

iti śrībhṛtkalyāṇavarṇaviracitāyāṃ sārāvalyāṃ viyonicittādhyāyaḥ samāptaḥ ||     ||

śrīśāke 1721 śrīvikramasaṃvat 1856 sālamiti mārgaśila(!) śu || śubhaṃ 11 (fol. 119v10–11)

Microfilm Details

Reel No. B 351/2

Date of Filming 05-10-1972

Exposures 124

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 98v–99r and 116v–117r

Catalogued by BK/RK

Date 04-04-2008

Bibliography